पूर्व माध्यमिक परीक्षा, कक्षा-8 वीं
मॉडल प्रश्न-पत्र सेट-II
विषय- संस्कृत
समय : 3:00 घण्टे
पूर्णांक : 80
निर्देश -
1. सभी प्रश्न हल कीजिए।
2. लिखावट सुस्पष्ट एवं पठनीय हो।
प्रश्न 1. संधि विच्छेद कीजिए -
(1) मनोरथः, (2) कोऽपि।
उत्तर-(1) मनोरथः = मनः + रथः
(2) कोऽपि = को + अपि।
प्रश्न 2. समास विग्रह कीजिए -
(1) रामलक्ष्मणौ, (2) कृष्णाश्रितः ।
उत्तर- (1) रामः च लक्ष्मणः च रामलक्ष्मणौ
(2) कृष्णं आश्रित कृष्णाश्रितः ।
प्रश्न 3. विलोम शब्द लिखिए -
(1) ऊँच, (2) मान।
उत्तर-(1) ऊँच – नीच
(2) मान – अपमान ।
प्रश्न 4. निम्नलिखित शब्दों का हिन्दी में अर्थ लिखिए -
(1) निधिः, (2) कर्मसु ।
उत्तर-(1) निधिः – खजाना
(2) कर्मसु – कर्मों में।
प्रश्न 5. अधोलिखित पदों के पुरुष व वचन बताइए -
(1) लिखति, (2) वदन्ति ।
उत्तर-(1) लिखति – प्रथम पुरुष – एकवचन
(2) वदन्ति –प्रथम पुरुष – बहुवचन ।
प्रश्न 6. निम्नलिखित शब्दों के विभक्ति व वचन बताइए -
(1) शालाभ्यः, (2) बालकानाम् ।
उत्तर- (1) शालाभ्यः – चतुर्थी/पञ्चमी –बहुवचन
(2) बालकानाम् – षष्ठी – बहुवचन ।
प्रश्न 7. निर्देशानुसार तीनों वचनों में धातु रूप लिखिए -
(1) कृ धातु - लट् लकार प्रथम पुरुष
(2) पठ् धातु - लोट लकार उत्तम पुरुष ।
उत्तर-(1) कृ – करोति कुरुतः कुर्वन्ति
(2) पठ् – पठामि पठाव पठाम।
प्रश्न 8. तीनों वचनों में शब्द रूप लिखिए -
(1) राम - चतुर्थी विभक्ति
(2) वन द्वितीया विभक्ति।
उत्तर- (1) राम – रामाय रामाभ्याम् रामेभ्य
(2) वन – वनम् वने वनानि ।
प्रश्न 9. निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखिए -
(1) सरः केन विभाति ?
उत्तर- सरः पयसा कमलेन च विभाति।
(2) अस्माकं देशस्य द्वितीयो राष्ट्रपतिः कः आसीत् ?
उत्तर- अस्माकं देशस्य द्वितीयो राष्ट्रपतिः डॉ. राधाकृष्णन् महाभागः आसीत् ।
(3) मुक्तेः उपायं किम् ?
उत्तर - सर्वधर्मान् परित्यज्य ईश्वरस्य शरणे गमनमेव मुक्तेः उपायम् ।
(4) शरद् ऋतुः कदा आगमिष्यति ?
उत्तर-वर्षा ऋतोः अनन्तरं शरद ऋतुः आगमिष्यति ।
प्रश्न 10. रिक्त स्थानों की पूर्ति कीजिए -
(1) आत्मानुशासनम् ............भवति ।
(2) पक्षिणः ............।
उत्तर-(1) कल्याणप्रदं, (2) कूजन्ति।
प्रश्न 11. अपने पाठ्यपुस्तक से कंठस्थ श्लोक लिखिए जो इस प्रश्न-पत्र में न आया हो (कोई-2)
उत्तर-
1. यथा खनन् खनित्रेण नरोवार्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥
2. आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथिव्याः मूर्तिस्तु भ्राता स्वोमूर्तिरात्मनः ॥
प्रश्न 12. संस्कृत में अनुवाद कीजिए (कोई-3)
(1) वह स्त्री हिम्मतवाली है।
उत्तर-सा स्त्री हिम्मतवाली अस्ति ।
(2) लड़के मैदान में खेलते हैं।
उत्तर- बालकः क्षेत्रे क्रीडऽन्ति ।
(3) बालक को फल खाना चाहिए।
उत्तर- बालकः फलम् भक्षयेत् ।
(4) मैं प्रतिदिन ईश्वर का स्मरण करता हूँ।
उत्तर- अहं प्रतिदिनं ईश्वरस्य स्मरामि ।
(5) अभिमन्यु वीर बालक था।
उत्तर- अभिमन्युः वीरः बालकः आसीत्।
प्रश्न 13. निम्न शब्दों का संस्कृत में वाक्य में प्रयोग कीजिए -
(1) कृषिप्रधानः (2) कृषकः
(3) संस्कृतभाषां (4) ज्ञानम्।
उत्तर- (1) ग्रामः कृषिप्रधानः भवति ।
(2) कृषकः अन्नं उत्पाद्यति ।
(3) मह्यम संस्कृतभाषां रोचते ।
(4) गुरुम् बिना न ज्ञानम् ।
प्रश्न 14. उचित संबंध जोड़कर लिखिए -
1. ग्रह सन्ति (अ) न भावः
2. शब्दत्रयम् (ब) पृथ्वी
3. अभावः (स) नव
4. वसुंधरा (द) द्विगु समास
5. कालिदासः जन्मभूमिः (इ) उज्जयिनी
6. राक्षसे (य) सप्तमी।
उत्तर-1. (स), 2. (द), 3. (अ), 4. (ब), 5. (इ),6. (य)।
प्रश्न 15. निम्नलिखित श्लोक की व्याख्या कीजिए -
(1) नरके गमनं श्रेष्ठं दावाग्नौ दहनं वरम्।
वरं प्रपतनं चाब्धौ न वरं परशासनम् ।।
उत्तर- अनुवाद - नरक में जाना श्रेष्ठ है, जंगल की आग में जल जाना अच्छा है, समुद्र के अगाध जल में डूब जाना भी उत्तम है किन्तु परतंत्र रहना अच्छा नहीं है।
(2) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥
उत्तर- अनुवाद - मधुर वचन से सब जीव सन्तुष्ट होते हैं इसलिए वैसा ही बोलना चाहिए। वचन में क्या दरिद्रता है ?
प्रश्न 16. अधोलिखित गद्यांशों का हिन्दी में अनुवाद कीजिए-
(1) अनुशासनं बिना समाजस्य राष्ट्रस्य वा उन्नतिः न संभवति। मानवजीवने अनुशासनं महत्वपूर्णमस्ति । यथा सृष्टेः कार्यम् अनुशासनेनैव सञ्चाल्यते तथैव जनानां जीवनं अनुशासनाद् ऋते कदापि सञ्चालयितुं न शक्यते । अनुशासनेनैव जीवनं सुव्यवस्थितं परिलक्ष्यते । सुव्यवस्थित-जीवनमेव विकासस्तम्भः अस्ति। अनुशासनेन कर्त्तव्य-अधिकारयोः बोधो भवति । अतः अनुशासनम् उन्नत्याः द्वारमस्ति । अनुशासनेन व्यवहारे शीलं सत्यं विनयञ्च संवर्ध्यन्ते ।
उत्तर - अनुवाद - अनुशासन के बिना समाज अथवा देश का विकास सम्भव नहीं है। मानव जीवन में अनुशासन महत्वपूर्ण है। जिस प्रकार सृष्टि का कार्य अनुशासन से ही संचालित होता है वैसे ही लोगों का जीवन अनुशासन के बिना कभी भी संचालित नहीं हो सकता। अनुशासन से ही जीवन सुव्यवस्थित दिखाई देता है। सुव्यवस्थित जीवन ही विकास का आधार है। अनुशासन से कर्तव्य और अधिकार का ज्ञान होता है। इसलिए अनुशासन उन्नति का द्वार है। अनुशासन से व्यवहार में शील (अच्छा चरित्र) सत्य और विनम्रता बढ़ता है।
(2) ग्राम्यजीवनं सुव्यवस्थितं भवति। ग्रामे प्रायेण सर्वे स्वस्थाः भवन्ति। वनेषु नगरेषु च तथा जीवनं न भवति, वस्तुतः ग्रामाः वननगरयोः मध्ये सन्ति। ग्रामीणाः जनाः प्रायेण कृषीवलाः भवन्ति । ते च प्रातः कालात् सायं यावत् क्षेत्रेषु कर्म कुर्वन्ति। क्षेत्राणि परितः वारिणा-पूर्णाः कुल्याः भवन्ति । कृषकाः क्षेत्राणि हलेन कर्षन्ति । कुल्याजलेन तानि सिञ्चन्ति, तत्र बीजानि वपन्ति च।
उत्तर- अनुवाद - गाँव का जीवन सुव्यवस्थित होता है। गाँव में प्रायः सभी स्वस्थ होते हैं। वनों (जंगलों) में और नगरों में वैसा जीवन नहीं होता है। वास्तव में गाँव वन तथा नगर के बीच में हैं। ग्रामीण (गाँव में रहने वाले) लोग प्रायः किसान होते हैं और वे प्रातःकाल (सुबह) से सायंकाल तक खेतों में कार्य करते हैं। खेतों के चारों ओर जल से पूर्ण (भरी हुई) नालियाँ होती हैं। किसान खेतों को हल से जोतते हैं। नालियों के जल से उन्हें सीचते हैं और वहाँ बीज बोते हैं।
प्रश्न 17. अवकाश प्राप्ति हेत् संस्कृत भाषा में पत्र लिखिए।
उत्तर-अवकाशार्थ प्रार्थना प्रत्रम्
सेवायाम्
प्राचार्या महोदया,
शासकीय उ. मा. शाला नरियरा, अकलतरा नगरम् (छ.ग.)
विषय-अवकाशार्थं प्रार्थना प्रत्रम् ।
महोदया,
सविनयं निवेदनमस्ति यत् शीतज्वरेण अहं पीडि-तोऽस्मि । अतः शालाम् आगन्तुम् असमर्थोऽस्मि । एतदर्थं 13.03.20... दिनांकात् 18.03.20... पर्यन्तं अवकाशं दातु कृपां करोतु ।
दिनाङ्क:- 13.07.20..
भवतः आज्ञाकारी शिष्या लक्ष्मी
प्रश्न 18. निम्नांकित में से किसी एक विषय पर निबंध
लिखिए -
1. गृहम्, 2. विद्या, 3. उद्यानम्, 4. पुस्तकम् ।
1. गृहम्
(1) मम गृहं ग्रामस्य मध्ये अस्ति। (2) गृहे वयं चत्वारः सदस्याः निवसामः । (3) मम माता-पिता, अनुज अहं च। (4) मम गृहे एका पाकशाला अस्ति। (5) गृहे पूजा स्थलमपि अस्ति । (6) प्रातरेव स्नात्वा वयं तत्र ईश्वरं पूजयामः। (7) तदनन्तरे मम् माता पार्क करोति । (8) सुस्वादु अन्नं मह्यं ददाति । (9) भोजनान्ते अहं पाठशालां गच्छामि । (10) रात्रौ भोजनान्ते अहं पाठं पठित्वा शयनं करोमि । (11) शयनात् पूर्वं मम माता मह्यं दुग्धं यच्छति।
2. विद्या
(1) मया जनाः जानन्ति विदन्ति वा सा विद्या कथ्यते । (2) विद्या विनयं ददाति । (3) विद्या ज्ञानं ददाति । (4) विद्या यशं ददाति । (5) विद्या धनं ददाति । (6) विद्या सुखं ददाति । (7) विद्या चौरः न चोरयते । (8) विद्या भ्राता व विभजते । (9) विद्या विहीनः नर पशु तुल्यो भवति। (10) विद्या सर्वेषु धनेषु प्रधानं धनम् अस्ति ।
3. उद्यानम्
(1) एतद् उद्यानम् । (2) उद्याने विविधानि पुष्पाणि विकसन्ति । (3) अत्र वृक्षाः रोहन्ते । (4) वृक्षस्य शोभा पर्णेः पुष्पैः च भवति । (5) वृक्षे खगाः निवसन्ति । (6) ते तत्र नीडानि रचन्ति । (7) वृक्षाणां शाखा फलानां भारेण नमन्ति । (8) उद्याने लता अपि रोहन्ति । (9) ते वृक्षान् आश्रयन्ति । (10) तत्र कमलानि विकसन्ति । (11) मे उद्यानम् अति प्रियम्। (12) अहं तत्र नित्यं भ्रमणाय गच्छामि।
4. पुस्तकम्
(1) एतद् मम पुस्तकम् अस्ति। (2) एतद् तव पुस्तकम् अस्ति । (3) रामस्य अपि पुस्तकं अस्ति । (4) एतानि सर्वाणि पुस्तकानि सन्ति । (5) मम पुस्तके चित्राणि सन्ति ।(6) एतानि चित्राणि रम्याणि सन्ति । (7) तव पुस्तके चित्राणि सन्ति । (8) रामस्य पुस्तके चित्राणि सन्ति । (9) सचित्र पुस्तकम् चित्राणि मम प्रियम्। (10) संस्कृत पुस्तकं मम अति प्रियम् ।
0 Comments