संस्कृत कक्षा आठवीं दशम: पाठ: राष्ट्रीय: सञ्चय:

 दशम: पाठ:

राष्ट्रीय: सञ्चय:



हिंदी अनुवाद सुनने के लिए click करें

1. निम्न प्रश्नों के उत्तर संस्कृत में लिखिए:-

(क) वृक्षे किं लम्बते?

- वृक्षे मधुकोश: लम्बते |

(ख) मधुमक्षिका: किं कुर्वन्ति? 

- मधुमक्षिका: शनै: शनै:पुष्परसम् आहत्य एकत्रितं कुर्वन्ति |

(ग) घट: कथं पूरितो भवति? 

- घट: जलबिन्दु निपातेन पूरितो भवति ।

(घ) श्यामा किं सञ्चितवती? 

- श्यामा शतरुपयकाणि सञ्चितवती ।

(ङ) श्यामा सञ्चित द्रव्यस्य उपयोगं कुत्र करिष्यति ? 

-  श्यामा सञ्चित द्रव्यस्य उपयोगं भूचालेन पीड़ित जनानां सेवार्थम् करिष्यति ।



2. निम्नलिखित शब्दों का सन्धि विच्छेद कर प्रकार बताइये:- 

1. एकैकेन= एक+ एकेन (वृद्धि स्वर संधि) 

2. तत्रैव= तत्र + एव (वृद्धि स्वर संधि)

3. बालिकाश्च = बालिका: + च ( विसर्ग संधि) 

4. उल्लेखनीया: = उत्+ लेखनीया: (व्यजंन संधि) 

5. इत्यादय:= इति+आदय:


3. निम्न शब्दों का विग्रह करते हुए समास का नाम लिखिए:- 

1. पुष्परसम् - पुष्पस्य रसं तत्पुरुष समास

2. स्वव्ययार्थम्-  स्वस्य व्यायार्थम् तत्पुरुष समास

3. सञ्चित धनस्य- सञ्चितस्य  धनस्य तत्पुरुष समास

4. मधुकोष: - मधु: कोष: तत्पुरुष समास


4. निम्न वाक्यों का संस्कृत में अनुवाद कीजिये:- 

(क) तुम सब धन का सञ्चय करो ।

-  यूयम् धनसञ्चयं कुरुत  ।

(ख) पानी की एक- एक बूंद से घडा़ भर जाता है ।

- जल बिन्दु निपातेन क्रमश: पूर्यते  घट: ।

(ग) मै पीडितों की सहायता करुंगा ।

- अहं पीड़ितोsस्मि सहायतार्थं करोमि ।

(घ) हम सबको सञ्चय योजना का प्रसार करना  चाहिए ।

- वयम् सर्वा सञ्चय योजनायां  प्रसाराय प्रयत्नों विधेय: ।

(ङ) देश के विकास के लिए धन आवश्यक है ।

-देशस्य विकासार्थ धनं आवश्यकं अस्ति ।

5. निम्न वाक्यों का हिन्दी में अनुवाद कीजिये:-

(क) तत्रैव मक्षिका: स्थित्वा मधु रक्षन्ति।

- वहाँ मक्खी शहद की रक्षा करती हैं ।

(ख) यस्य वार्षिक लाभो भवति।

- उससे वार्षिक लाभ होता है ।

(ग) जल बिन्दु निपातेन क्रमशः पूर्यते घट: ।

- बूॅंद बूॅंद जल के गिरने से घड़ा भरता है ।

(घ) पत्रालयमाध्यमेन अनेकानेक : सञ्चय योजना: सञ्चालिता: सन्ति ।

- डाकघर के माध्यम से अनेकों  बचत योजनाएँ संचालित होती है ।

(ङ) वयम् अपि धनं सञ्चितं करिष्याम: ।

- हम भी धन को जमा करेंगे ।


    प्रस्तुति– प्रतिभा त्रिपाठी (बालोद)

Post a Comment

0 Comments