दशम: पाठ:
राष्ट्रीय: सञ्चय:
हिंदी अनुवाद सुनने के लिए click करें
1. निम्न प्रश्नों के उत्तर संस्कृत में लिखिए:-
(क) वृक्षे किं लम्बते?
- वृक्षे मधुकोश: लम्बते |
(ख) मधुमक्षिका: किं कुर्वन्ति?
- मधुमक्षिका: शनै: शनै:पुष्परसम् आहत्य एकत्रितं कुर्वन्ति |
(ग) घट: कथं पूरितो भवति?
- घट: जलबिन्दु निपातेन पूरितो भवति ।
(घ) श्यामा किं सञ्चितवती?
- श्यामा शतरुपयकाणि सञ्चितवती ।
(ङ) श्यामा सञ्चित द्रव्यस्य उपयोगं कुत्र करिष्यति ?
- श्यामा सञ्चित द्रव्यस्य उपयोगं भूचालेन पीड़ित जनानां सेवार्थम् करिष्यति ।
2. निम्नलिखित शब्दों का सन्धि विच्छेद कर प्रकार बताइये:-
1. एकैकेन= एक+ एकेन (वृद्धि स्वर संधि)
2. तत्रैव= तत्र + एव (वृद्धि स्वर संधि)
3. बालिकाश्च = बालिका: + च ( विसर्ग संधि)
4. उल्लेखनीया: = उत्+ लेखनीया: (व्यजंन संधि)
5. इत्यादय:= इति+आदय:
3. निम्न शब्दों का विग्रह करते हुए समास का नाम लिखिए:-
1. पुष्परसम् - पुष्पस्य रसं तत्पुरुष समास
2. स्वव्ययार्थम्- स्वस्य व्यायार्थम् तत्पुरुष समास
3. सञ्चित धनस्य- सञ्चितस्य धनस्य तत्पुरुष समास
4. मधुकोष: - मधु: कोष: तत्पुरुष समास
4. निम्न वाक्यों का संस्कृत में अनुवाद कीजिये:-
(क) तुम सब धन का सञ्चय करो ।
- यूयम् धनसञ्चयं कुरुत ।
(ख) पानी की एक- एक बूंद से घडा़ भर जाता है ।
- जल बिन्दु निपातेन क्रमश: पूर्यते घट: ।
(ग) मै पीडितों की सहायता करुंगा ।
- अहं पीड़ितोsस्मि सहायतार्थं करोमि ।
(घ) हम सबको सञ्चय योजना का प्रसार करना चाहिए ।
- वयम् सर्वा सञ्चय योजनायां प्रसाराय प्रयत्नों विधेय: ।
(ङ) देश के विकास के लिए धन आवश्यक है ।
-देशस्य विकासार्थ धनं आवश्यकं अस्ति ।
5. निम्न वाक्यों का हिन्दी में अनुवाद कीजिये:-
(क) तत्रैव मक्षिका: स्थित्वा मधु रक्षन्ति।
- वहाँ मक्खी शहद की रक्षा करती हैं ।
(ख) यस्य वार्षिक लाभो भवति।
- उससे वार्षिक लाभ होता है ।
(ग) जल बिन्दु निपातेन क्रमशः पूर्यते घट: ।
- बूॅंद बूॅंद जल के गिरने से घड़ा भरता है ।
(घ) पत्रालयमाध्यमेन अनेकानेक : सञ्चय योजना: सञ्चालिता: सन्ति ।
- डाकघर के माध्यम से अनेकों बचत योजनाएँ संचालित होती है ।
(ङ) वयम् अपि धनं सञ्चितं करिष्याम: ।
- हम भी धन को जमा करेंगे ।
प्रस्तुति– प्रतिभा त्रिपाठी (बालोद)
0 Comments