संस्कृत कक्षा छठवीं सप्तम: पाठ: बालकः ध्रुवः

सप्तम: पाठ: बालकः ध्रुवः 



पुरा उत्तानपादः नाम एकः राजा आसीत् । तस्य द्वे पत्न्यौ  स्तः एका सुनीतिः अपरा च सुरुचिः । राज्ञी सुरुचिः राज्ञोऽतीव प्रियासीत् । उत्तमः नाम तस्याः पुत्रः आसीत् । सुनीतिः राजानं नातिप्रियासीत् तस्याः पुत्रः ध्रुवः आसीत् ।

शब्दार्था : - पुरा = प्राचीन काल में ( पहले ) , द्वे = दो ,  अपरा = दूसरी , राज्ञी = रानी , तस्याः = उसका , नातिप्रिया= अधिक प्रिय नहीं । 

अनुवाद - पहले उत्तानपाद नामक एक राजा था । उसकी दो पत्नियाँ थी- एक सुनीति और दूसरी सुरुचि । रानी सुरुचि राजा को अत्यधिक प्रिय थी । उत्तम नामक उसका पुत्र था । सुनीति राजा को अधिक प्रिय नहीं थी , उसका पुत्र ध्रुव था । 

एकस्मिन् दिने राजा सुरुचेः पुत्रं उत्तमं अङ्के निधाय स्नेहं कुर्वन्नासीत् । तस्मिन् समये सुनीतेः पुत्रः ध्रुवः पितुः अङ्के स्थातुमैच्छत् । तद् दृष्टवा विमाता सुरुचिः अब्रवीत् । वत्स ! त्वं राजसिंहासने आरोढुम अयोग्यः असि यतः त्वं अन्य स्त्रीगर्भात् उत्पन्नोऽसि । यदि त्वं राजसिंहासने आरोढुम इच्छसि तर्हिभगवतः नारायणस्य आराधनां कुरु । मम कुक्षौ च आगत्य जन्म गृहाण ।

शब्दार्था :  अंके = गोद में , निधाय =बैठाकर , स्थातुम = बैठना , ऐच्छत् = चाहा , दृष्ट्वा = देखकर , विमाता = सौतेली माता , अब्रवीत् = बोली , असि = हो , यतः = क्योंकि , त्वं = तुम , उत्पन्नोऽसि = उत्पन्न हो , तर्हि तो , मम =मेरा , कुक्षौ = कोख में , आगत्य = आकर , गृहाण = लो ( ग्रहण करो ) ।

अनुवाद - एक दिन राजा सुरुचि के पुत्र उत्तम को गोद में बैठाकर स्नेह कर रहे थे । उसी समय सुनीति का पुत्र ध्रुव पिता की गोद में बैठना चाहा । वह देखकर विमाता ( सौतेली माँ ) सुरुचि ने कहा । पुत्र ! तुम राजसिंहासन पर चढ़ने में अयोग्य हो क्योंकि तुम अन्य स्त्री के गर्भ से उत्पन्न हो । यदि तुम राजसिंहासन पर चढ़ने की इच्छा करते हो तो भगवान नारायण की आराधना करो और मेरी कोख में आकर जन्म ग्रहण करो ।

 विमाता मुखात् एतानि कटु वचनानि श्रुत्वा बालकः ध्रुवः उच्चस्वरेण रोदनमारभत् । किन्तु राजा उत्तानपादः इदं सर्वं तूष्णीं भूत्वा पश्यान्नासीत् । अत्रान्तरे बालकः ध्रुवः रोदनं कुर्वन् मातुः सुनीते : पार्श्वे गतः अवदत् च विमातुः कटु - व्यवहार विषये । पुत्रात् सुरुचे : कटुवचनमाकर्ण्य सुनीतिः संयमेन ध्रुवमब्रवीत् । वत्स् ! धैर्यं शान्तिं च धारय ।

शब्दार्था : - एतानि= इन , श्रुत्वा = सुनकर , आरभत् = शुरू कर दिया , इदं = यह , सर्वं सब , तूष्णीं= चुप , भूत्वा = होकर , अत्रान्तरे = इसी बीच , कुर्वन् = करता हुआ , पार्श्वे = पास , गतः = गया , वत्स ! = हे पुत्र , धारय = धारण करो , च = और । 

अनुवाद - विमाता के मुख से इन कटु वचनों को सुनकर बालक ध्रुव उच्च स्वर से रोना शुरू कर दिया , किन्तु राजा उत्तानपाद इन सबको चुप रहकर देख रहे थे । इसी बीच बालक ध्रुव रोते हुए माता सुनीति के पास गया और विमाता के कटु - व्यवहार के विषय में बोला । पुत्र से सुरुचि के कटु वचनों को सुनकर सुनीति ने संयम ( धीरज ) के साथ ध्रुव से बोली , पुत्र ! धीरज और शान्ति धारण करो । 

यद्यपि त्वं विमातुः आचरेण प्रताडितोऽसि तथापि त्वं परार्थे कदापि अमङ्गलं कामनां मा कुरु । यः पुरुषः अन्यान् खिन्नं करोति सः तस्य फलं अवश्यमेव प्राप्नोति । अतः वत्स ! त्वं विमातुः कटुसत्यं पालयन् भगवतः नारायणस्य चरणकमलयोः आराधनां कुरु । तपसा तव पूर्वजाः परां शान्तिं अलभन् ।

शब्दार्थाः- आचरेण = व्यवहार से प्रताडितोऽसि = दुःखी हो , तथापि = तो भी , परार्थे दूसरों के लिए , कदापि = कभी भी , खिन्नं करोति = दुःखी करता है , प्राप्नोति =प्राप्त करता है , विमातुः = सौतेली माँ , तपसा तपस्या से , तव= तुम्हारा ।

अनुवाद - यद्यपि तुम विमाता के व्यवहार से दुःखी हो , तो भी तुम दूसरे के हित के लिए कभी भी अमंगल की कामना मत करो । जो पुरुष दूसरों को दुःखी करता है वह उसका फल अवश्य ही पाता है । अतः पुत्र ! तुम विमाता के कटु सत्य का पालन करते हुए भगवान नारायण के चरण - कमलों की आराधना ( पूजा ) करो । तपस्या से तुम्हारे पूर्वजों ने परम शान्ति को प्राप्त किया ।

 मातुरादेशेन ध्रुवः ईश - ध्यानं प्रति प्रेरणां गृहीत्वा तद् राजप्रासादं व्यक्त्वा च वनम् अगच्छत् । वने ध्रुवः घोरतपः अकरोत् । तस्य मन्त्रः आसीत् ‘ ओम् नमो भगवते वासुदेवाय ' । ध्रुवस्य तपसा प्रसन्नो भूत्वा भगवान् विष्णुः तस्य समक्षं प्रकटीभूतः ईप्सितं वरं प्रादात् च । ध्रुवः स्वर्गलोके अचलं पदं प्राप्तवान् ।  

शब्दार्था : - मातुरादेशेन = माता के आदेश से , गृहीत्वा =लेकर , राजप्रासादं = राजमहल को , त्यक्त्वा = छोड़कर , भूत्वा= होकर , समक्षं = सामने , ईप्सितं = इच्छित , वरं = वरदान , प्रादात् = प्रदान किये । 

अनुवाद - माता के आदेश से ध्रुव ने ईश्वर के प्रति ध्यान की प्रेरणा लेकर और उस राजमहल को छोड़कर वन गया । वन में ध्रुव ने घोर तपस्या किया । उसका मन्त्र था- “ ओम् नमो भगवते वासुदेवाय ” ( भगवान वासुदेव को नमस्कार है ) । ध्रुव की तपस्या से प्रसन्न भगवान विष्णु उसके समक्ष प्रकट हुए और इच्छित वरदान प्रदान किये । ध्रुव ने स्वर्गलोक में अचल पद को प्राप्त किया ।

1. निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए

( 1 ) राज्ञः उत्तानपादस्य कति  पत्न्यौ आस्ताम् ? 

उत्तर - राज़ : उत्तानपादस्य द्वे   पत्न्यौ  आस्ताम्  । 

( 2 ) ध्रुवस्य पातुः किं नाम ?

उत्तर- ध्रुवस्य मातुः नाम सुनीतिः आसीत् । 

( 3 ) ध्रुवस्य माता किं कर्तुम् आदिदेश ?

उत्तर-- ध्रुवस्य माता ध्रुवं भगवतः नारायणस्य चरणकमलयो आराधनाय आदिदेश ।

( 4 ) ध्रुवस्य विमातुः नाम किम् ? 

उत्तर- ध्रुवस्य विमातुः नाम सुरुचिः आसीत् । 

2. रिक्त स्थानों की पूर्ति कीजिए 

( 1 ) सुनीते: पुत्र: ध्रुव:आसीत्।

( 2 ) ध्रुवः तपस्यां कर्तुं वनम्  आगछ्त् |

( 3 ) बने ध्रुवः तपः अकरोत् ।

( 4 ) रुदन् ध्रुवः मातुः सुनीते: पार्श्वे गतः

3. संस्कृत में अनुवाद कीजिए

( 1 ) उत्तानपाद एक राजा था ।

अनुवाद - उत्तानपाद : एक : नृपः आसीत् । 

( 2 ) सुरुचि उसकी प्रिय रानी थी।

अनुवाद - सुरुचि : तस्य प्रिय - महिषी आसीत् । 

( 3 ) ध्रुव भगवान का भक्त था ।

अनुवाद - ध्रुवः भगवतः भक्तः आसीत् । 

( 4 ) ध्रुव नारायण को प्रणाम करता है । 

अनुवाद - ध्रुव : नारायणं नमति।

( 5 ) ध्रुव ने अचल पद प्राप्त किया । 

अनुवाद - ध्रुव : अचलं पदं प्राप्तवान् ।

4. निम्नलिखित शब्दों से संस्कृत वाक्य बनाइए

 उत्तर - 1. ध्रुवः - ध्रुवः उत्तानपादस्य पुत्रः आसीत् ।

2. उत्तानपाद : -उत्तानपादः ध्रुवस्य पितासीत् ।

3. सुरुचि -सुरुचि : उत्तानपादस्य भार्यासीत्|

4. सुनीति :-ध्रुवस्य माता नाम सुनीतिः आसीत् ।

5. अब्रवीत् -ध्रुवः स्वमातरम् अब्रवीत्

6. अस्ति -रामः तत्र अस्ति ।

Post a Comment

0 Comments