कक्षा आठवीं संस्कृत
प्रथम: पाठ:
मङ्गलकामना

(1. निम्नलिखित प्रश्नों के उत्तर दीजिये–
(क) प्रथमे श्लोक कः प्राथर्यते ?
उत्तर –प्रथमे श्लोके देशभक्तः प्राथर्यते।
(ख) भारतं में कीदृशं भवेत्?
उत्तर – भारतं मे सुखै पूर्ण भवेत् ।
(ग) भारतस्य सुताः कीदृशाः भवेयुः?
उत्तर –भारतस्य सुताः शूरवीराः भवेयुः।
(घ) अस्माकं राज्यं कीदृशाःमस्ति?
उत्तर –अस्माकं राज्यं प्रजातान्त्रिकं अस्ति ।
(ड.) नर: कया पीडितो न भवेत्?
उत्तर–नर: क्षुधा पीडितो न भवेत्।
2. संस्कृत में अनुवाद कीजिये ।
क. तेरे पुत्र सदा सुखी रहे ।
उतर– ते सुताः सदा सुखिन: भवन्तु।
ख. भारत में कोई शिक्षा से रहित ना हो ।
उत्तर– भारते न कोsपि शिक्षा विहीन न भवेत् ।
ग. मनुष्य को तुम भोजन दो ।
उत्तर– नराय त्वमं भोजनं देहि ।
घ. हम गुरुओं को प्रणाम करें।
उत्तर– वयं गुरुन् प्रणामं
ड. सब सुखी हो ।
उत्तर–सर्वे भवन्तु सुखिनः।
(3) सन्धि विच्छेद कर प्रकार लिखिए–
सुतास्ते- सुताः + ते ( विसर्ग संधि)
घृणायास्तु- घृणाया:+ तु ( विसर्ग संधि)
दीनश्च - दीन: + च ( विसर्ग संधि)
नमस्तेऽस्तु- नम: +ते+ अस्तु (विसर्ग संधि)
प्रार्थनैषा- प्रार्थना: + एषा ( विसर्ग संधि)
4. रिक्त स्थान की पूर्ति कीजिए–
क. प्रभो! देश रक्षा बलं मे प्रयच्छ ।
ख. सुतास्ते वयं शूर वीरा भवेम् ।
ग. भारते स्नेहवृत्ते विकास: ।
घ. सुखै पूर्णमेतद् भवेद् भारतं में ।
ड. इयं कामना प्रार्थनैषा ।
प्रस्तुति –प्रतिभा त्रिपाठी शिक्षक
शा. पूर्व मा. शा. गोडेला गुन्डरदेही बालोद
0 Comments