कक्षा आठवीं संस्कृत प्रथम: पाठ: मङ्गलकामना

कक्षा आठवीं संस्कृत

प्रथम: पाठ:

मङ्गलकामना

भावार्थ के लिए Click Here



(1. निम्नलिखित प्रश्नों के उत्तर दीजिये–

(क) प्रथमे श्लोक कः  प्राथर्यते ?

उत्तर –प्रथमे श्लोके देशभक्तः प्राथर्यते।

(ख) भारतं में कीदृशं भवेत्? 

उत्तर – भारतं  मे सुखै पूर्ण भवेत् ।

(ग) भारतस्य सुताः कीदृशाः भवेयुः? 

उत्तर –भारतस्य सुताः शूरवीराः  भवेयुः।

(घ) अस्माकं राज्यं कीदृशाःमस्ति? 

उत्तर –अस्माकं राज्यं प्रजातान्त्रिकं अस्ति ।

(ड.) नर: कया पीडितो न भवेत्? 

उत्तर–नर: क्षुधा पीडितो न भवेत्।

 2. संस्कृत में अनुवाद कीजिये ।

क.  तेरे पुत्र सदा सुखी रहे ।

उतर– ते सुताः सदा सुखिन: भवन्तु।

ख. भारत में कोई शिक्षा से रहित ना हो ।

उत्तर– भारते न कोsपि शिक्षा विहीन न भवेत् ।

ग. मनुष्य को तुम भोजन दो ।

उत्तर– नराय त्वमं  भोजनं देहि ।

घ. हम गुरुओं को प्रणाम करें।

उत्तर– वयं गुरुन् प्रणामं

ड. सब सुखी हो ।

उत्तर–सर्वे भवन्तु सुखिनः।

(3) सन्धि विच्छेद कर प्रकार लिखिए–

सुतास्ते- सुताः + ते ( विसर्ग संधि) 

घृणायास्तु- घृणाया:+ तु ( विसर्ग संधि) 

दीनश्च - दीन: + च ( विसर्ग संधि) 

नमस्तेऽस्तु- नम: +ते+ अस्तु (विसर्ग संधि) 

प्रार्थनैषा- प्रार्थना: + एषा ( विसर्ग संधि) 

4. रिक्त स्थान की पूर्ति कीजिए–

क. प्रभो! देश रक्षा बलं मे प्रयच्छ ।

ख.  सुतास्ते वयं शूर वीरा भवेम् ।

ग. भारते स्नेहवृत्ते विकास: ।

घ. सुखै पूर्णमेतद् भवेद्  भारतं में ।

ड.  इयं कामना प्रार्थनैषा ।

 प्रस्तुति –प्रतिभा त्रिपाठी शिक्षक 

शा. पूर्व मा. शा. गोडेला गुन्डरदेही बालोद

Post a Comment

0 Comments