षोडश: पाठ: मित्रं प्रति पत्रम्
निम्न प्रश्नों के उत्तर दीजिये:-
(क) अस्मिन् पत्रे कस्य शोभा वर्णनं वर्तते?
- अस्मिन् पत्रे दीपावल्या: शोभावर्णनम् अस्ति।
(ख) सूरज: कस्मिन् नगरे निवसति?
- सूरज: रायपुर नगरे वसति।
(ग) दीपावल्या: उत्सव: कदा भवति?
- दीपावल्या: उत्सव:नवम्बरमासस्यं चतुर्दशतारिकायां भवति ।
(घ) जना स्वगृहाणि आपणान च केन माध्यमेन अलड़कुर्वेन्ति?
- जना स्वगृहाणि आपणान च क्रीडनकै: च चित्र च माध्यमेनअलड़कुर्वेन्ति।
(ड.) आपणे नानाप्रकाराणि कानि सज्जितानी आसन्?
- आपणे नानाप्रकाराणि मिष्ठान्नानि सज्जितानि आसन्।
निम्न शब्दों का संधि विच्छेद कर नाम लिखिए:-
चित्रैश्च= चित्रै:+च विसर्ग संधि
अलड़कुर्वेन्ति= अलम्+ कुर्वन् व्यंजन संधि
दीपावल्या:= दीपौ:+ आल्या: अयादिस्वर संधि
नमस्कार:= नम:+ कार: विसर्ग संधि
त्वमपि= त्वम्+ अपि व्यंजन संधि
दिए गए शब्दों को उचित रिक्त स्थान में भरिए:-
(क) सर्वत्र महान् जनसम्मर्द: आसीत् ।
(ख) अत: अत्रत्या: शोभां वर्णयामि ।
(ग) सर्वे जना: स्वगृहाणि सुघया अलिम्पन् ।
(घ) अहं वारं वारं त्वाम् अस्मरम् ।
(ड.) तव पत्रं प्राप्य परमं प्रसीदम् ।
पाठ का हिंदी अनुवाद के लिए Click Here
– प्रस्तुति प्रतिभा त्रिपाठी बालोद
0 Comments