संस्कृत कक्षा आठवीं षोडश: पाठ: मित्रं प्रति पत्रम्

 षोडश: पाठ:  मित्रं प्रति पत्रम् 



निम्न प्रश्नों के उत्तर दीजिये:- 

(क) अस्मिन्  पत्रे कस्य शोभा वर्णनं वर्तते? 

- अस्मिन्  पत्रे दीपावल्या: शोभावर्णनम् अस्ति।

(ख) सूरज: कस्मिन् नगरे निवसति?

- सूरज: रायपुर नगरे वसति।

(ग) दीपावल्या: उत्सव: कदा भवति? 

- दीपावल्या: उत्सव:नवम्बरमासस्यं चतुर्दशतारिकायां भवति ।

(घ) जना स्वगृहाणि आपणान च केन माध्यमेन अलड़कुर्वेन्ति? 

- जना स्वगृहाणि आपणान च क्रीडनकै: च चित्र च माध्यमेनअलड़कुर्वेन्ति।

(ड.) आपणे नानाप्रकाराणि कानि सज्जितानी आसन्?

- आपणे नानाप्रकाराणि मिष्ठान्नानि सज्जितानि आसन्।



निम्न शब्दों का संधि विच्छेद कर नाम लिखिए:- 

चित्रैश्च= चित्रै:+च  विसर्ग संधि

अलड़कुर्वेन्ति= अलम्+ कुर्वन्  व्यंजन संधि

दीपावल्या:= दीपौ:+ आल्या: अयादिस्वर संधि

नमस्कार:= नम:+ कार: विसर्ग संधि

त्वमपि= त्वम्+ अपि व्यंजन संधि

दिए गए शब्दों को उचित रिक्त स्थान में भरिए:- 

(क) सर्वत्र महान् जनसम्मर्द: आसीत् ।

(ख) अत: अत्रत्या: शोभां वर्णयामि ।

(ग) सर्वे जना: स्वगृहाणि सुघया अलिम्पन् ।

(घ) अहं वारं वारं त्वाम् अस्मरम् ।

(ड.) तव पत्रं प्राप्य परमं प्रसीदम् ।

पाठ का हिंदी अनुवाद के लिए Click Here

      –  प्रस्तुति प्रतिभा त्रिपाठी बालोद

Post a Comment

0 Comments