संस्कृत कक्षा छठवीं पाठ 17. छत्तीसगढ़राज्यस्य धार्मिकस्थलानि

 17. छत्तीसगढ़राज्यस्य धार्मिकस्थलानि




 छत्तीसगढ़राज्यस्य अनेकानि धार्मिकस्थानानि सन्ति । अभिलेखैः ज्ञायते यत् रायपुरं धार्मिकमहत्वस्य स्थलम् आसीत् । रायपुरनगरे अनेके देवालयाः विद्यन्ते । यथा दूधाधारी , शीतलामाता , महामाया , बुढ़ेश्वर महादेव मन्दिराणि प्राचीनानि सन्ति । राजिमग्रामेकुलेश्वरमहादेवराजीवलोचनयोः द्वौ देवालयौ अति प्रसिद्धौ स्तः । गिरौदपुरीग्रामे सन्तगुरुघासी- दासस्य सिद्धस्थलं दर्शनीयमस्ति । 

शब्दार्था : - अभिलेखैः = अभिलेखों से , ज्ञायते = ज्ञात होता है , आसीत् = था , देवालया : = मन्दिर , यथा = जैसे , दर्शनीयम् = देखने लायक 

अनुवाद - छत्तीसगढ़ राज्य के अनेक धार्मिक स्थान हैं । अभिलेखों से ज्ञात होता है कि रायपुर धार्मिक महत्व का स्थान था । रायपुर नगर में अनेक मन्दिर हैं । जैसे - दूधाधारी , शीतलामाता ,    महामाया , बुढेश्वर महादेव मन्दिर प्राचीन हैं राजीम ग्राम में  कुलेश्वर महादेव और राजीवलोचन के दो मन्दिर बहुत प्रसिद्ध हैं । गिरौदपुरी गाँव में सन्त गुरुघासीदास का सिद्ध स्थान दर्शनीय हैं।


 बिलासपुर जिलान्तर्गतं रतनपुरे महामाया मंदिर दर्शनीय व धार्मिकस्थलम् अस्ति । खल्लारीग्रामे पर्वतोपरि खल्लारी देवालयः अवस्थितः । अस्मिन् ग्रामे महाभारतस्य अनेकानि किम्वदन्तीनि प्रचलितानि सन्ति । कथ्यते यत् अस्य पर्वतोपरि भीमस्य पदचिह्नानि अङ्कितानि सन्ति । सिरपुरग्रामेऽपि लक्ष्मणकामगन्धर्वेश्वराणां देवालयाः वर्तन्ते ।

शब्दार्थाः- पर्वतोपरि= पर्वत के ऊपर , अवस्थित =स्थित है , किम्वदन्तीनि =जनश्रुतियाँ , यत् = कि , देवालया =मन्दिर , वर्तन्ते= हैं । 

अनुवाद - बिलासपुर जिले के अन्तर्गत रतनपुर में महामाया मन्दिर दर्शनीय धार्मिक स्थल है । खल्लारी ग्राम में पर्वत के ऊपर खल्लारी मन्दिर स्थित है । इस गाँव में महाभारत की अनेक जनश्रुतियाँ प्रचलित हैं । कहते हैं कि इस पर्वत के ऊपर भीम के पदचिह्न अङ्कित हैं । सिरपुर गाँव में भी लक्ष्मण , कामगन्धर्व देवताओं ( अर्ध ईश्वर ) के मन्दिर हैं । 

डोंगरगढ़े पर्वतोपरि स्थितो मातुः बम्लेश्वर्याः देवालयः न केवलं छत्तीसगढ़वासिनाम् अपितु सकलभारतवर्षस्य श्रद्धालूनां आकर्षणस्य केन्द्रः अस्ति । अत्र प्रतिवर्षम् मेलापकः आयोज्यते । शिवरीनारायणे अनेकानि प्राचीनानि दर्शनीयस्थलानि प्रतिष्ठितानि सन्ति । कथ्यते यत् अस्मिन् स्थाने भगवान् रामः शबर्याः उच्छिष्ठाणि बदरिकाणि अभक्षयत् । अस्य स्थलस्य समीपे खरोदग्रामे भगवतोः शंकरलक्ष्मणयोः अति प्राचीन- देवालयौ विद्येते । 

शब्दार्था : - अत्र= यहाँ , अपितु= बल्कि , सकल= सम्पूर्ण , बदरिकाणि =बेर , उच्छिष्ठाणि =जूठे , कथ्यते =कहा जाता है ।

अनुवाद- डोंगरगढ़ में पर्वत के ऊपर स्थित माता बम्लेश्वरी का मन्दिर न केवल छत्तीसगढ़वासियों के बल्कि सम्पूर्ण भारतवर्ष के श्रद्धालुओं के आकर्षण का केन्द्र है । यहाँ प्रतिवर्ष मेला लगता है । शिवरीनारायण में अनेक प्राचीन दर्शनीय स्थल प्रतिष्ठित हैं । कहते हैं कि इस स्थान पर भगवान राम ने शबरी के जूठे बेर खाये थे । इस स्थान के पास खरोद ग्राम में भगवान शंकर और लक्ष्मण के बहुत पुराने मन्दिर विद्यमान हैं ।

धमतरीजिलायां कतिपये प्राचीनाः देवालयाः अपि सन्ति । येषु सर्वाधिक लोकप्रिय : बिलाईमातादेवालयः वर्तते । इयं माता अस्य क्षेत्रस्य रक्षां करोति इति मन्यते । बस्तरजिलायां दन्तेश्वरीदेवालयः अतिप्रसिद्धः । कवर्धाजिलायां भोरमदेव स्थाने भगवतः शिवस्य देवालयः दर्शनीयः मनोहरश्च । जांजगीरे नकटामंदिर : विष्णुमन्दिरश्च अति प्राचीने स्तः । यदि वयं बिलासपुरनगरे गच्छामः तत्र तालाग्रामे देवरानी जेठानीदेवालयौ प्रसिद्धौ स्तः । 

शब्दार्थाः – कतिपये = कुछ , वर्तते = है , मन्यते = माना जाता है , देवालयः = मन्दिर , वयं = हम सब , तत्र = वहाँ , स्तः  = हैं ।

अनुवाद - धमतरी जिले में कुछ प्राचीन मन्दिर भी हैं , जिनमें सबसे अधिक लोकप्रिय बिलाईमाता मन्दिर है । यह माता इस क्षेत्र की रक्षा करती हैं ऐसा माना जाता है । बस्तर जिला में दन्तेश्वरी मन्दिर बहुत प्रसिद्ध है । कवर्धा जिले में भोरमदेव स्थान पर भगवान शिव का मन्दिर दर्शनीय और सुन्दर है ।

जांजगीर में नकटा मन्दिर और विष्णु मंदिर बहुत पुराने हैं । यदि हम बिलासपुर नगर जाते हैं , वहाँ तालागाँव में देवरानी - जेठानी के दो मन्दिर हैं ।



 दामाखेड़ाग्रामे कबीरपन्थीयानाम् प्रमुखतीर्थस्थलं तेषां प्राचीनकथा कथ्यन्ते । अस्मिन् एका जनश्रुतिः प्रचलिता यत् यंत्र भगवान रामसीतालक्ष्मणाश्च वनवासकाले अवसन् । रायगढ़ जिलायां नेतनगरान्तर्गतं जैनतीर्थानां चतुर्मुखी प्रतिमा प्राप्यते । छत्तीसगढ़राजस्य एतानि धार्मिकस्थलानि लोकश्रद्धां विभूषयन्ति इति । 

शब्दार्था : - कथ्यन्ते = कहता है , अस्मिन् = इसमें , यत् = कि , यत्र = यहाँ , प्रतिमा = मूर्ति , विभूषयन्ति = विभूषित करते हैं ।

अनुवाद- दामाखेड़ा ग्राम में कबीर पन्थियों का प्रमुख तीर्थ स्थान उसकी प्राचीन कथा को कहता है । इसमें एक जनश्रु प्रचलित है कि जहाँ भगवान राम , सीता और लक्ष्मण वनवास काल में निवास किये । रायगढ़ जिले में नेत नगर के अन्तर्गत जैन तीर्थों की चतुर्मुखी प्रतिमा मिली । छत्तीसगढ़ राज्य के ये धार्मिक स्थान लोक श्रद्धा को विभूषित करते हैं । "

 1. निम्नलिखित प्रश्नों के उत्तर संस्कृत में दीजिए 

( क ) महामाया मन्दिरे कस्याः प्रतिमा स्थापिता ? 

उत्तर- महामाया मन्दिरे महामायादेव्याः प्रतिमा स्थापिता । 

( ख ) राजिमग्रामः कस्य हेतोः प्रसिद्धः ?

उत्तर – राजिमग्राम : कुलेश्वरमहादेव राजीवलोचनयो : हेतयो : प्रसिद्ध । 

( ग ) गिरौदपुरी ग्रामे कस्य सिद्धस्थलं वर्तते ?

उत्तर – गिरौदपुरी ग्रामे सन्तगुरुघासीदासस्य सिद्धस्थलं वर्तते ।

( घ ) भीष्मस्य पदचिह्नानि कुत्र अङ्कितानि सन्ति ? 

उत्तर- भीष्मस्य पदचिह्नानि खल्लारीग्रामे पर्वतोपरि अङ्कितानि सन्ति ।

( ङ ) कस्मिन् स्थाने प्रतिवर्ष मेलापकः आयोज्यते ? 

उत्तर- डोंगरगढ़े स्थाने प्रतिवर्ष मेलापक : आयोज्यते । 

( च ) दन्तेश्वरी देवालयः कुत्र अवस्थितमस्ति । 

उत्तर - दन्तेश्वरी देवालय : दन्तेवाड़ा जिलायां अवस्थितमस्ति । 

( छ ) कबीरपन्थीयानाम् तीर्थस्थलं कुत्र अस्ति ?

 उत्तर – कबीरपन्थीयानाम् तीर्थस्थलं दामाखेड़ाग्रामे अस्ति ।

( ज ) सरगुजा क्षेत्रस्य का जनश्रुतिः प्रचलितास्ति ? 

उत्तर - सरगुजाक्षेत्रस्य एका जनश्रुति : प्रचलिता अत्र भगवान् रामसीतालक्ष्मणाश्च वनवासकाले अवसन् । 

2. निम्नलिखित शब्दों का सन्धि विच्छेद कीजिए 

उत्तर - बूढ़ेश्वरः = बूढ़ा + ईश्वर : देवालय : = दे+आलयः

पर्वतोपरि=पर्वत+उपरि 

मनोहर : = मनः + हरः

गन्धर्वेश्वरः = गन्धर्व + ईश्वर :

3. निम्नलिखित शब्दों का समास विग्रह कीजिए 

उत्तर- राजीवलोचनम् = राजीवं सदृशं लोचनम् 

( कर्मधारय )

महामायाः   = महती माया  ( कर्मधारय )

महादेव :  महान् चासौ देवः ( कर्मधारय )

पदचिह्नानि  पदानां चिह्नानी ( तत्पुरुष )

4. धार्मिक शब्द में ' धर्म ' मूल शब्द है । ' धर्म ' में ' इक ' प्रत्यय के योग से धार्मिक शब्द बना है । इसी प्रकार निम्नलिखित शब्दों में ' इक ' प्रत्यय लगाकर नये शब्द बनाइए 

उत्तर- समाज + इक- सामाजिक

इतिहास + इक = ऐतिहासिक

परिवार +  इक- पारिवारिक

संस्कृति + इक - सांस्कृतिक

नगर+इक -नागरिक

5. निम्नलिखित प्रदत्त शब्दों से रिक्त स्थानों की पूर्ति कीजिए

 मनोहराणि , उच्छिष्ठानि , बस्तरः , मेलापकः , दन्तेश्वरी , भीमस्य , दामाखेड़ा ।

 उत्तर-

( क ) अस्य पर्वतोपरि भीमस्य पदचिह्नानि सन्ति । 

( ख ) अत्र प्रतिवर्षम् मेलापकः आयोज्यते । 

( ग ) भगवान् राम : शबर्या : उच्छिष्ठानि बदरिकाणि अभक्षयत् ।

( घ ) सर्वधार्मिक स्थलानि अतीव मनोहराणि सन्ति ।

( ङ ) बस्तर ( दन्तेवाड़ा ) जिलायां दन्तेश्वरी देवालय : अतिप्रसिद्धम् ।  

( च ) कबीरपन्थीयानाम् प्रमुख तीर्थस्थलं दामाखेड़ा ग्रामे अवस्थितम् ।

Post a Comment

0 Comments