संस्कृत कक्षा आठवीं नवम: पाठ: षड्ऋतुवर्णनम्

 नवम: पाठ:

षड्ऋतुवर्णनम्

हिंदी अनुवाद के लिए click here


1. निम्न प्रश्नों के उत्तर संस्कृत में दीजिये:- 

(क)  अस्माकं देशे कति ऋतव: भवन्ति? 

-अस्माकं देशे  षड्ऋतव: भवन्ति ।

(ख) वसन्तर्तु : कीदृश: भवति? 

- वसन्तर्तु : समशीतोष्ण भवति ।

(ग) शरद् ऋतु: कदा आगमिष्यति? 

- शरद् ऋतु: वर्षान्ते गते आगमिष्यति ।

(घ) हेमन्ते जना: कीदृशानि वस्त्राणि धारयन्ति? 

- हेमन्ते जना: ऊर्णवस्त्राणि धारयन्ति ।

(ड़) वागदेव्या पूजनं कदा भवति? 

- वागदेव्या पूजनं माघ शुक्ल पच्चम्यां तिथौ भवति ।



(2) निम्न वाक्यों का अनुवाद संस्कृत में कीजिये;- 

(क) वसन्त ऋतुराज कहलाता है ।

- बसन्त: ऋतुराज: इति कथ्यते ।

(ख) रोग कारक विष शरीर से निकलते हैं ।

- रोगकारकं विषं शरीरात् बहि: निर्गच्छति ।

(ग) किसान हल से खेत जोतते है ।

- कृषका: कृषिभूमिं हलेन कर्षन्ति ।

(घ) पत्ते जीर्ण होकर पृथ्वी पर गिरते हैं ।

- पत्राणि जीर्णानि भूत्वा पृथिव्यां पतन्ति ।

(ड़) हेमन्त ऋतु में हम अधिक ठंड का अनुभव करते हैं।

- हेमन्ते वयं महत् शीतमनुभवाम: ।

(च) भारतीय उत्सव प्रिय होते हैं ।

- भारतीय: उत्सव: प्रिया: भवति ।


     प्रस्तुति 

 प्रतिभा त्रिपाठी 

  बालोद

Post a Comment

1 Comments