नवम: पाठ:
षड्ऋतुवर्णनम्
हिंदी अनुवाद के लिए click here1. निम्न प्रश्नों के उत्तर संस्कृत में दीजिये:-
(क) अस्माकं देशे कति ऋतव: भवन्ति?
-अस्माकं देशे षड्ऋतव: भवन्ति ।
(ख) वसन्तर्तु : कीदृश: भवति?
- वसन्तर्तु : समशीतोष्ण भवति ।
(ग) शरद् ऋतु: कदा आगमिष्यति?
- शरद् ऋतु: वर्षान्ते गते आगमिष्यति ।
(घ) हेमन्ते जना: कीदृशानि वस्त्राणि धारयन्ति?
- हेमन्ते जना: ऊर्णवस्त्राणि धारयन्ति ।
(ड़) वागदेव्या पूजनं कदा भवति?
- वागदेव्या पूजनं माघ शुक्ल पच्चम्यां तिथौ भवति ।
(2) निम्न वाक्यों का अनुवाद संस्कृत में कीजिये;-
(क) वसन्त ऋतुराज कहलाता है ।
- बसन्त: ऋतुराज: इति कथ्यते ।
(ख) रोग कारक विष शरीर से निकलते हैं ।
- रोगकारकं विषं शरीरात् बहि: निर्गच्छति ।
(ग) किसान हल से खेत जोतते है ।
- कृषका: कृषिभूमिं हलेन कर्षन्ति ।
(घ) पत्ते जीर्ण होकर पृथ्वी पर गिरते हैं ।
- पत्राणि जीर्णानि भूत्वा पृथिव्यां पतन्ति ।
(ड़) हेमन्त ऋतु में हम अधिक ठंड का अनुभव करते हैं।
- हेमन्ते वयं महत् शीतमनुभवाम: ।
(च) भारतीय उत्सव प्रिय होते हैं ।
- भारतीय: उत्सव: प्रिया: भवति ।
प्रस्तुति
प्रतिभा त्रिपाठी
बालोद
1 Comments
NIce work good
ReplyDelete