संस्कृत कक्षा आठवीं अष्टम: पाठ: ग्राम्य जीवनम्

 अष्टम: पाठ: 

ग्राम्य जीवनम् 

हिंदी अनुवाद के लिए click here


निम्न प्रश्नों के उत्तर दीजिये

(क) ग्राम्य जीवनम् कथं भवति? 

 - ग्राम्य जीवनम् सुव्यवस्थितं भवति।

(ख) ग्रामे प्रायेण  जना: कीदृशा: भवति? 

-  ग्रामे प्रायेण  जना: स्वस्था: भवन्ति।

(ग)  क्षेत्रेषु  जना: कदा कार्य कुर्वन्ति? 

-  क्षेत्रेषु  जना: प्रात: कालात् सायं यावत्  कार्यं कुर्वन्ति ।

(घ) कुल्यया परिवेष्टतानि कानि सन्ति? 

- कुल्यया परिवेष्टतानि क्षेत्राणि सन्ति ।

(ङ) इदानीं  कृषि व्यवसाय: कीदृश: अस्ति? 

-  इदानीं  कृषि व्यवसाय: लाभप्रद: अस्ति ।

(च) ह्रदय: केन प्रसन्न: भवति? 

- ह्रदय: ग्राम पथिकानां गोपालानां च  संगीतेन प्रसन्न: भवति।

(छ) धूलधूसरिता: विविधा: क्रीड़ा: के कुर्वन्ति? 

- (छ) धूलधूसरिता: विविधा: क्रीड़ा: बालका: कुर्वन्ति ।

(ज) ग्राम्य जीवनम् सुखकरं कथं भवेत्? 

- ग्राम्य जीवनम् सुखकरं ग्रामेषु सफलानि साधनानि  उपलब्धानि  भवेत् ।

(2) कोष्टक में दिए गए उचित क्रिया पदों से रिक्त स्थान की पूर्ति कीजिए:- 


(क) पक्षिण:  कूजन्ति।( कूजन्ति/ कूजति)

(ख) ग्रामीणा: हलानि  कर्षन्ति।  ( कर्षत:/ कर्षन्ति) 

(ग) मनांसि निर्मलानि भवन्ति।( भवति/ भवन्ति) 

(घ) सकलानि साधनानि भवेयु: ।(भवेत्/ भवेयु:) 

(ङ) ग्राम्य जीवनं सुखकरं भविष्यति।(अभवत्/ भविष्यति)

(च) ग्रामे सैविध्यं अस्ति। ( अस्ति/ सन्ति) 

(छ) वातावरणं सवच्छं स्यात्। ( स्यात्/ स्यु:) 

(3) निम्न वाक्यों का संस्कृत में अनुवाद कीजिए:- 

(क) गांव कृषि प्रधान होता है ।

-ग्राम: कृषि प्रधान: भवति ।

(ख) किसान खेतों में काम करता है।

 - कृषिवला: क्षेत्रेषु कर्मं करोति ।

(ग) किसान अन्न उगाता है।

-कृषिवला: अन्नं उत्पादयति।

( घ) गॉंवों में मनोरंजन भी सुलभ हैं ।

- ग्रामेषु मनोरजन्नानि सुलभ: सन्ति।

(ङ) भारत गॉंवों का देश है ।

-भारत: ग्रामाणाम् देश: अस्ति ।

(4) निम्न पदो का समास विग्रह कीजिये:- 

(1) कुल्याजलेन = कुल्यया जलेन 

(2) शस्यश्यामलाम = शस्यम् श्यामला च 

(3) ग्राम्यजीवनम् = ग्राम्यमं जीवनम् 

(4) कृषिव्यवसाय: = कृषै: व्यवसाय: 

(5) शिक्षालय: = शिक्षाया: आलय: 

(6) अल्पव्यय साध्यम् = अल्पव्ययेन साध्यम्

(5) ग्राम्यजीवनं नामक पाठ के अंतर्गत आए हुए संधियुक्त  शब्दों का विच्छेद का नाम लिखिए (कम से कम पांच) :-

(1) धधान्यादिकम्=धान्य + आदिकम् दीर्घ स्वर संधि

(2) वायुजलादिकानि= वायुजल+ आदिकानि  दीर्घ स्वर संधि

(3) वैज्ञानिकोपकरणानां = वैज्ञानिक+ उपकरणानां गुणस्वर संधि

(4) नासीत् = न + आसीत् दीर्घ स्वर संधि

(5) अत्यन्तोपयोगीनि=  अत्यंत+ उपयोगीनि गुणस्वर संधि


   प्रस्तुति –प्रतिभा त्रिपाठी(बालोद)

Post a Comment

0 Comments