संस्कृत कक्षा आठवीं सप्तम: पाठ: गीतागङगोदकम्

 सप्तम: पाठ:

गीतागङगोदकम्



1.संस्कृत भाषा में निम्न प्रश्नों के उत्तर दीजिये–

1. जना ईश्वरस्य  प्राप्त्यर्थ किं कुर्वन्ति? 

उत्तर- जना ईश्वरस्य  प्राप्त्यर्थं योगं अभ्यासं च कुर्वन्ति |

2. सत्पुरुष: सुख दुःखे किं मन्यते ? 

उत्तर- सत्पुरुष: सुख दुःखे समे कृत्वा मन्यते ।

3. मुक्ते: उपाय:क: ? 

उत्तर- ईश्वरस्य शरणं एव मुक्ति: उपायं अस्ति  ।

4.  क: पुरुष: शान्तिमाधिगच्छति? 

उत्तर- य: पुरुष:सकल कर्माणि परित्यज्य अंहकार रहित: भवन्ति स:शान्तिमाधि गच्छति।

5. धर्मे नष्टे किं भवति? 

उत्तर- धर्मे नष्टे कुलं नष्टं भवति ।



2.निम्नांकित श्लोक के रिक्त पद पूर्ण कीजिये–

(अ) पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तदहं भक्तयुपह्रतमश्नामि प्रयतात्मन: ॥ 

(ब) सुख दुःखे समे कृत्वा लाभा लाभौ जया जयौ ।

ततो युध्याययुज्यस्व नैवं पापमवाप्स्यासि॥ 

(स) कुलक्षये प्रणश्यन्ति कुलधर्मा सनातना:

धर्मे नष्टे कुलं कृतस्नधर्मोSभिभवत्युत॥ 

(द)  ईश्वर: सर्वभूतानां ह्रदेशेअर्जुने तिष्ठति|

भ्रामयन्सर्व-भूतानि यन्त्रारूढानि मायया ॥ 



3. निम्न सामासिक पदो का विग्रह कीजिये–

1. जयाजयौ  = जय: च अजय: च द्वन्द समास

2. देहाश्रित: = देहं आश्रितं तत्पुरुष: समास

3. लाभालभौ = लाभ: च अलाभ: च द्वन्द समास

4. कुलक्षये = कुलस्य  क्षये तत्पुरुष समास

4. निम्नलिखित शब्दों की संधि विच्छेद कर प्रकार बताइये-

1. पंचाम्यन्नं - पचामि + अन्नं स्वर संधि

2. यन्त्रारूढानि- यन्त्र + आरूढानि दीर्घ स्वर संधि

3. मामेकं - माम्+ एकं गुणस्वर संधि

4. पवित्रमिह - पवित्रम् + इहं  दीर्घ स्वर संधि

5. विभक्ति रुप लिखिए

शान्तिम्  द्वितीया एकवचन

युद्धाय  चतुर्थी  एकवचन

धर्मो     प्रथमा     एकवचन 

कालेन    तृतीया  एकवचन

6. निम्न पदो में धातु और प्रत्यय अलग कीजिये–

पद         धातु+ प्रत्यय 

भूत्वा  भू+  त्वा

विहाय वि+ हा+ व्यक्ति

प्रयच्छति  प्र+ यच्छ+ ति 

विघते    विघ+ ते 

7. संस्कृत मे अनुवाद कीजिए–

1. सुख-दुख समान है ।

सुख दुखौ सम: अस्ति।

2. ईश्वर सबके हृदय में निवास करते हैं ।

ईश्वर: सर्वभूतानां ह्रदये तिष्ठति।

3. अन्य चार प्रकार के होते हैं ।

अन्नानि चतुर्विधम् भवन्ति।

4. मानव शांति चाहता है।

मानव: शांति: यच्छति।

5. गीता गाने योग्य है ।

गीता गेयं अस्ति।

प्रस्तुति

       प्रतिभा त्रिपाठी बालोद

Post a Comment

0 Comments